स्केल रूपांतरण गणक

स्केल अनुपात : १.
वास्तविक लम्बाई
स्केल लम्बाई
भवतः ब्राउजर् कैनवास-तत्त्वस्य समर्थनं न करोति ।

यदि भवान् द्वयोः दीर्घयोः मध्ये स्केल कारकं(अनुपातं) ज्ञातुम् इच्छति तर्हि एतत् प्रयतस्व,स्केल कारक गणक, अस्मान् स्केल रेश्यो अधिकसुलभतया गणयितुं साहाय्यं करोति ।

एषः एकः ऑनलाइन-स्केल-दीर्घता-परिवर्तकः अस्ति यः स्केल-अनुपातस्य अनुसारं वास्तविक-दीर्घतायाः, स्केल-दीर्घतायाः च गणनां करोति । स्केल रेशियो स्वयमेव सेट् कर्तुं शक्यते स्म, इम्पेरियल् यूनिट्, मेट्रिक यूनिट् च सहितं भिन्नदीर्घता-एककानां समर्थनं करोति । दृश्यचित्रेण सूत्रेण च गणनाप्रक्रियायाः परिणामस्य च अधिकसुलभतया अवगन्तुं शक्नुमः ।

अस्य स्केल कन्वर्टरस्य उपयोगः कथं करणीयः

  1. आवश्यकतानुसारं स्केल-अनुपातं निर्धारयन्तु, यथा १:१०, १:३०, ३५:१
  2. वास्तविकदीर्घतायाः एककं स्केलदीर्घतायाः च चयनं कुर्वन्तु
  3. भिन्न-भिन्न-एककानां उपयोगेन स्वयमेव परिणामः परिवर्तितः भविष्यति
  4. वास्तविकदीर्घतायाः संख्यां प्रविशन्तु, स्केलदीर्घतायाः गणना स्वयमेव भविष्यति ।
  5. स्केलदीर्घतायाः संख्यां प्रविशन्तु, वास्तविकदीर्घता स्वयमेव गण्यते ।

स्केल आकारस्य गणना कथं भवति

गणयितुं स्केल लम्बाई, वास्तविकदीर्घतायाः उपयोगं कृत्वा तस्य स्केलगुणकं गुणयन्तु, ततः स्केलदीर्घतायाः स्केलगुणकं विभजन्तु, उदाहरणार्थम्
स्केल अनुपातः १:१२
वास्तविक लम्बाई : 240 इञ्च
स्केल लम्बाई : २४० इञ्च × १ ÷ १२ = २० इञ्च
कक्षस्य स्केलस्य आकारः स्केल १:१०० इत्यत्र
५.२ मीटर् बाय ४.८ मीटर् यावत् कक्षः, १:१०० स्केल इत्यत्र भवनयोजनायाः कृते स्केल आकारः किम् ?

प्रथमं वयं एककं मीटर् तः सेन्टिमीटर् मध्ये परिवर्तयितुं शक्नुमः ।
५.२ मी = ५.२ × १०० = ५२० से.मी
४.८ मी = ४.८ × १०० = ४८० से.मी
ततः, स्केलिंग् द्वारा परिवर्तयन्तु
५२० से.मी × १ ÷ १०० = ५.२ से.मी
४८० सेमी × १ ÷ १०० = ४.८ से.मी
अतः अस्माभिः ५.२ x ४.८ से.मी
गणयितुं वास्तविकदीर्घता, scale length इत्यस्य उपयोगं कुर्वन्तु तस्य scale factor इत्यस्य गुणनं कुर्वन्तु, ततः वास्तविकदीर्घतायाः scale factor इत्यस्य विभाजनं कुर्वन्तु, उदाहरणार्थम्
स्केल अनुपात १:२००
स्केल लम्बाई : 5 सेमी
वास्तविक लम्बाई : 5 सेमी × 200 ÷ 1 = 1000 सेमी
द्वारस्य वास्तविकविस्तारः स्केल १:५० इत्यत्र
भवनयोजनायां मुखद्वारस्य विस्तारः १८.६ मि.मी.
योजनायाः च स्केलः १:५०, ९.
तस्य द्वारस्य वास्तविकविस्तारः किम् ?

प्रथमं वयं एककं मिलीमीटर् तः सेन्टीमीटर् मध्ये परिवर्तयामः ।
१८.६ मि.मी. = १८.८ ÷ १० = १.८६ से.मी
ततः, स्केलिंग् द्वारा परिवर्तयन्तु
१.८६ से.मी × ५० ÷ १ = ९३ से.मी
अतः द्वारस्य वास्तविकविस्तारः ९३ से.मी